Declension table of ?bhakṣitā

Deva

FeminineSingularDualPlural
Nominativebhakṣitā bhakṣite bhakṣitāḥ
Vocativebhakṣite bhakṣite bhakṣitāḥ
Accusativebhakṣitām bhakṣite bhakṣitāḥ
Instrumentalbhakṣitayā bhakṣitābhyām bhakṣitābhiḥ
Dativebhakṣitāyai bhakṣitābhyām bhakṣitābhyaḥ
Ablativebhakṣitāyāḥ bhakṣitābhyām bhakṣitābhyaḥ
Genitivebhakṣitāyāḥ bhakṣitayoḥ bhakṣitānām
Locativebhakṣitāyām bhakṣitayoḥ bhakṣitāsu

Adverb -bhakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria