Declension table of bhakṣita

Deva

NeuterSingularDualPlural
Nominativebhakṣitam bhakṣite bhakṣitāni
Vocativebhakṣita bhakṣite bhakṣitāni
Accusativebhakṣitam bhakṣite bhakṣitāni
Instrumentalbhakṣitena bhakṣitābhyām bhakṣitaiḥ
Dativebhakṣitāya bhakṣitābhyām bhakṣitebhyaḥ
Ablativebhakṣitāt bhakṣitābhyām bhakṣitebhyaḥ
Genitivebhakṣitasya bhakṣitayoḥ bhakṣitānām
Locativebhakṣite bhakṣitayoḥ bhakṣiteṣu

Compound bhakṣita -

Adverb -bhakṣitam -bhakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria