Declension table of bhakṣita

Deva

MasculineSingularDualPlural
Nominativebhakṣitaḥ bhakṣitau bhakṣitāḥ
Vocativebhakṣita bhakṣitau bhakṣitāḥ
Accusativebhakṣitam bhakṣitau bhakṣitān
Instrumentalbhakṣitena bhakṣitābhyām bhakṣitaiḥ bhakṣitebhiḥ
Dativebhakṣitāya bhakṣitābhyām bhakṣitebhyaḥ
Ablativebhakṣitāt bhakṣitābhyām bhakṣitebhyaḥ
Genitivebhakṣitasya bhakṣitayoḥ bhakṣitānām
Locativebhakṣite bhakṣitayoḥ bhakṣiteṣu

Compound bhakṣita -

Adverb -bhakṣitam -bhakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria