Declension table of ?bhakṣiṣyat

Deva

NeuterSingularDualPlural
Nominativebhakṣiṣyat bhakṣiṣyantī bhakṣiṣyatī bhakṣiṣyanti
Vocativebhakṣiṣyat bhakṣiṣyantī bhakṣiṣyatī bhakṣiṣyanti
Accusativebhakṣiṣyat bhakṣiṣyantī bhakṣiṣyatī bhakṣiṣyanti
Instrumentalbhakṣiṣyatā bhakṣiṣyadbhyām bhakṣiṣyadbhiḥ
Dativebhakṣiṣyate bhakṣiṣyadbhyām bhakṣiṣyadbhyaḥ
Ablativebhakṣiṣyataḥ bhakṣiṣyadbhyām bhakṣiṣyadbhyaḥ
Genitivebhakṣiṣyataḥ bhakṣiṣyatoḥ bhakṣiṣyatām
Locativebhakṣiṣyati bhakṣiṣyatoḥ bhakṣiṣyatsu

Adverb -bhakṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria