Declension table of ?bhakṣiṣyat

Deva

MasculineSingularDualPlural
Nominativebhakṣiṣyan bhakṣiṣyantau bhakṣiṣyantaḥ
Vocativebhakṣiṣyan bhakṣiṣyantau bhakṣiṣyantaḥ
Accusativebhakṣiṣyantam bhakṣiṣyantau bhakṣiṣyataḥ
Instrumentalbhakṣiṣyatā bhakṣiṣyadbhyām bhakṣiṣyadbhiḥ
Dativebhakṣiṣyate bhakṣiṣyadbhyām bhakṣiṣyadbhyaḥ
Ablativebhakṣiṣyataḥ bhakṣiṣyadbhyām bhakṣiṣyadbhyaḥ
Genitivebhakṣiṣyataḥ bhakṣiṣyatoḥ bhakṣiṣyatām
Locativebhakṣiṣyati bhakṣiṣyatoḥ bhakṣiṣyatsu

Compound bhakṣiṣyat -

Adverb -bhakṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria