Declension table of ?bhakṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhakṣiṣyantī bhakṣiṣyantyau bhakṣiṣyantyaḥ
Vocativebhakṣiṣyanti bhakṣiṣyantyau bhakṣiṣyantyaḥ
Accusativebhakṣiṣyantīm bhakṣiṣyantyau bhakṣiṣyantīḥ
Instrumentalbhakṣiṣyantyā bhakṣiṣyantībhyām bhakṣiṣyantībhiḥ
Dativebhakṣiṣyantyai bhakṣiṣyantībhyām bhakṣiṣyantībhyaḥ
Ablativebhakṣiṣyantyāḥ bhakṣiṣyantībhyām bhakṣiṣyantībhyaḥ
Genitivebhakṣiṣyantyāḥ bhakṣiṣyantyoḥ bhakṣiṣyantīnām
Locativebhakṣiṣyantyām bhakṣiṣyantyoḥ bhakṣiṣyantīṣu

Compound bhakṣiṣyanti - bhakṣiṣyantī -

Adverb -bhakṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria