सुबन्तावली ?भक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभक्षिष्यन्ती भक्षिष्यन्त्यौ भक्षिष्यन्त्यः
सम्बोधनम्भक्षिष्यन्ति भक्षिष्यन्त्यौ भक्षिष्यन्त्यः
द्वितीयाभक्षिष्यन्तीम् भक्षिष्यन्त्यौ भक्षिष्यन्तीः
तृतीयाभक्षिष्यन्त्या भक्षिष्यन्तीभ्याम् भक्षिष्यन्तीभिः
चतुर्थीभक्षिष्यन्त्यै भक्षिष्यन्तीभ्याम् भक्षिष्यन्तीभ्यः
पञ्चमीभक्षिष्यन्त्याः भक्षिष्यन्तीभ्याम् भक्षिष्यन्तीभ्यः
षष्ठीभक्षिष्यन्त्याः भक्षिष्यन्त्योः भक्षिष्यन्तीनाम्
सप्तमीभक्षिष्यन्त्याम् भक्षिष्यन्त्योः भक्षिष्यन्तीषु

समास भक्षिष्यन्ति भक्षिष्यन्ती

अव्यय ॰भक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria