Declension table of ?bhakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhakṣiṣyamāṇā bhakṣiṣyamāṇe bhakṣiṣyamāṇāḥ
Vocativebhakṣiṣyamāṇe bhakṣiṣyamāṇe bhakṣiṣyamāṇāḥ
Accusativebhakṣiṣyamāṇām bhakṣiṣyamāṇe bhakṣiṣyamāṇāḥ
Instrumentalbhakṣiṣyamāṇayā bhakṣiṣyamāṇābhyām bhakṣiṣyamāṇābhiḥ
Dativebhakṣiṣyamāṇāyai bhakṣiṣyamāṇābhyām bhakṣiṣyamāṇābhyaḥ
Ablativebhakṣiṣyamāṇāyāḥ bhakṣiṣyamāṇābhyām bhakṣiṣyamāṇābhyaḥ
Genitivebhakṣiṣyamāṇāyāḥ bhakṣiṣyamāṇayoḥ bhakṣiṣyamāṇānām
Locativebhakṣiṣyamāṇāyām bhakṣiṣyamāṇayoḥ bhakṣiṣyamāṇāsu

Adverb -bhakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria