Declension table of ?bhakṣayitavyā

Deva

FeminineSingularDualPlural
Nominativebhakṣayitavyā bhakṣayitavye bhakṣayitavyāḥ
Vocativebhakṣayitavye bhakṣayitavye bhakṣayitavyāḥ
Accusativebhakṣayitavyām bhakṣayitavye bhakṣayitavyāḥ
Instrumentalbhakṣayitavyayā bhakṣayitavyābhyām bhakṣayitavyābhiḥ
Dativebhakṣayitavyāyai bhakṣayitavyābhyām bhakṣayitavyābhyaḥ
Ablativebhakṣayitavyāyāḥ bhakṣayitavyābhyām bhakṣayitavyābhyaḥ
Genitivebhakṣayitavyāyāḥ bhakṣayitavyayoḥ bhakṣayitavyānām
Locativebhakṣayitavyāyām bhakṣayitavyayoḥ bhakṣayitavyāsu

Adverb -bhakṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria