Declension table of ?bhakṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhakṣayiṣyat bhakṣayiṣyantī bhakṣayiṣyatī bhakṣayiṣyanti
Vocativebhakṣayiṣyat bhakṣayiṣyantī bhakṣayiṣyatī bhakṣayiṣyanti
Accusativebhakṣayiṣyat bhakṣayiṣyantī bhakṣayiṣyatī bhakṣayiṣyanti
Instrumentalbhakṣayiṣyatā bhakṣayiṣyadbhyām bhakṣayiṣyadbhiḥ
Dativebhakṣayiṣyate bhakṣayiṣyadbhyām bhakṣayiṣyadbhyaḥ
Ablativebhakṣayiṣyataḥ bhakṣayiṣyadbhyām bhakṣayiṣyadbhyaḥ
Genitivebhakṣayiṣyataḥ bhakṣayiṣyatoḥ bhakṣayiṣyatām
Locativebhakṣayiṣyati bhakṣayiṣyatoḥ bhakṣayiṣyatsu

Adverb -bhakṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria