Declension table of ?bhakṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhakṣayiṣyantī bhakṣayiṣyantyau bhakṣayiṣyantyaḥ
Vocativebhakṣayiṣyanti bhakṣayiṣyantyau bhakṣayiṣyantyaḥ
Accusativebhakṣayiṣyantīm bhakṣayiṣyantyau bhakṣayiṣyantīḥ
Instrumentalbhakṣayiṣyantyā bhakṣayiṣyantībhyām bhakṣayiṣyantībhiḥ
Dativebhakṣayiṣyantyai bhakṣayiṣyantībhyām bhakṣayiṣyantībhyaḥ
Ablativebhakṣayiṣyantyāḥ bhakṣayiṣyantībhyām bhakṣayiṣyantībhyaḥ
Genitivebhakṣayiṣyantyāḥ bhakṣayiṣyantyoḥ bhakṣayiṣyantīnām
Locativebhakṣayiṣyantyām bhakṣayiṣyantyoḥ bhakṣayiṣyantīṣu

Compound bhakṣayiṣyanti - bhakṣayiṣyantī -

Adverb -bhakṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria