सुबन्तावली ?भक्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभक्षयिष्यन्ती भक्षयिष्यन्त्यौ भक्षयिष्यन्त्यः
सम्बोधनम्भक्षयिष्यन्ति भक्षयिष्यन्त्यौ भक्षयिष्यन्त्यः
द्वितीयाभक्षयिष्यन्तीम् भक्षयिष्यन्त्यौ भक्षयिष्यन्तीः
तृतीयाभक्षयिष्यन्त्या भक्षयिष्यन्तीभ्याम् भक्षयिष्यन्तीभिः
चतुर्थीभक्षयिष्यन्त्यै भक्षयिष्यन्तीभ्याम् भक्षयिष्यन्तीभ्यः
पञ्चमीभक्षयिष्यन्त्याः भक्षयिष्यन्तीभ्याम् भक्षयिष्यन्तीभ्यः
षष्ठीभक्षयिष्यन्त्याः भक्षयिष्यन्त्योः भक्षयिष्यन्तीनाम्
सप्तमीभक्षयिष्यन्त्याम् भक्षयिष्यन्त्योः भक्षयिष्यन्तीषु

समास भक्षयिष्यन्ति भक्षयिष्यन्ती

अव्यय ॰भक्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria