Declension table of ?bhakṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhakṣayiṣyamāṇā bhakṣayiṣyamāṇe bhakṣayiṣyamāṇāḥ
Vocativebhakṣayiṣyamāṇe bhakṣayiṣyamāṇe bhakṣayiṣyamāṇāḥ
Accusativebhakṣayiṣyamāṇām bhakṣayiṣyamāṇe bhakṣayiṣyamāṇāḥ
Instrumentalbhakṣayiṣyamāṇayā bhakṣayiṣyamāṇābhyām bhakṣayiṣyamāṇābhiḥ
Dativebhakṣayiṣyamāṇāyai bhakṣayiṣyamāṇābhyām bhakṣayiṣyamāṇābhyaḥ
Ablativebhakṣayiṣyamāṇāyāḥ bhakṣayiṣyamāṇābhyām bhakṣayiṣyamāṇābhyaḥ
Genitivebhakṣayiṣyamāṇāyāḥ bhakṣayiṣyamāṇayoḥ bhakṣayiṣyamāṇānām
Locativebhakṣayiṣyamāṇāyām bhakṣayiṣyamāṇayoḥ bhakṣayiṣyamāṇāsu

Adverb -bhakṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria