Declension table of ?bhakṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhakṣayiṣyamāṇaḥ bhakṣayiṣyamāṇau bhakṣayiṣyamāṇāḥ
Vocativebhakṣayiṣyamāṇa bhakṣayiṣyamāṇau bhakṣayiṣyamāṇāḥ
Accusativebhakṣayiṣyamāṇam bhakṣayiṣyamāṇau bhakṣayiṣyamāṇān
Instrumentalbhakṣayiṣyamāṇena bhakṣayiṣyamāṇābhyām bhakṣayiṣyamāṇaiḥ bhakṣayiṣyamāṇebhiḥ
Dativebhakṣayiṣyamāṇāya bhakṣayiṣyamāṇābhyām bhakṣayiṣyamāṇebhyaḥ
Ablativebhakṣayiṣyamāṇāt bhakṣayiṣyamāṇābhyām bhakṣayiṣyamāṇebhyaḥ
Genitivebhakṣayiṣyamāṇasya bhakṣayiṣyamāṇayoḥ bhakṣayiṣyamāṇānām
Locativebhakṣayiṣyamāṇe bhakṣayiṣyamāṇayoḥ bhakṣayiṣyamāṇeṣu

Compound bhakṣayiṣyamāṇa -

Adverb -bhakṣayiṣyamāṇam -bhakṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria