सुबन्तावली ?भक्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभक्षयिष्यमाणः भक्षयिष्यमाणौ भक्षयिष्यमाणाः
सम्बोधनम्भक्षयिष्यमाण भक्षयिष्यमाणौ भक्षयिष्यमाणाः
द्वितीयाभक्षयिष्यमाणम् भक्षयिष्यमाणौ भक्षयिष्यमाणान्
तृतीयाभक्षयिष्यमाणेन भक्षयिष्यमाणाभ्याम् भक्षयिष्यमाणैः भक्षयिष्यमाणेभिः
चतुर्थीभक्षयिष्यमाणाय भक्षयिष्यमाणाभ्याम् भक्षयिष्यमाणेभ्यः
पञ्चमीभक्षयिष्यमाणात् भक्षयिष्यमाणाभ्याम् भक्षयिष्यमाणेभ्यः
षष्ठीभक्षयिष्यमाणस्य भक्षयिष्यमाणयोः भक्षयिष्यमाणानाम्
सप्तमीभक्षयिष्यमाणे भक्षयिष्यमाणयोः भक्षयिष्यमाणेषु

समास भक्षयिष्यमाण

अव्यय ॰भक्षयिष्यमाणम् ॰भक्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria