Declension table of ?bhakṣayantī

Deva

FeminineSingularDualPlural
Nominativebhakṣayantī bhakṣayantyau bhakṣayantyaḥ
Vocativebhakṣayanti bhakṣayantyau bhakṣayantyaḥ
Accusativebhakṣayantīm bhakṣayantyau bhakṣayantīḥ
Instrumentalbhakṣayantyā bhakṣayantībhyām bhakṣayantībhiḥ
Dativebhakṣayantyai bhakṣayantībhyām bhakṣayantībhyaḥ
Ablativebhakṣayantyāḥ bhakṣayantībhyām bhakṣayantībhyaḥ
Genitivebhakṣayantyāḥ bhakṣayantyoḥ bhakṣayantīnām
Locativebhakṣayantyām bhakṣayantyoḥ bhakṣayantīṣu

Compound bhakṣayanti - bhakṣayantī -

Adverb -bhakṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria