Declension table of ?bhakṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativebhakṣayamāṇā bhakṣayamāṇe bhakṣayamāṇāḥ
Vocativebhakṣayamāṇe bhakṣayamāṇe bhakṣayamāṇāḥ
Accusativebhakṣayamāṇām bhakṣayamāṇe bhakṣayamāṇāḥ
Instrumentalbhakṣayamāṇayā bhakṣayamāṇābhyām bhakṣayamāṇābhiḥ
Dativebhakṣayamāṇāyai bhakṣayamāṇābhyām bhakṣayamāṇābhyaḥ
Ablativebhakṣayamāṇāyāḥ bhakṣayamāṇābhyām bhakṣayamāṇābhyaḥ
Genitivebhakṣayamāṇāyāḥ bhakṣayamāṇayoḥ bhakṣayamāṇānām
Locativebhakṣayamāṇāyām bhakṣayamāṇayoḥ bhakṣayamāṇāsu

Adverb -bhakṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria