Declension table of ?bhakṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativebhakṣayamāṇaḥ bhakṣayamāṇau bhakṣayamāṇāḥ
Vocativebhakṣayamāṇa bhakṣayamāṇau bhakṣayamāṇāḥ
Accusativebhakṣayamāṇam bhakṣayamāṇau bhakṣayamāṇān
Instrumentalbhakṣayamāṇena bhakṣayamāṇābhyām bhakṣayamāṇaiḥ bhakṣayamāṇebhiḥ
Dativebhakṣayamāṇāya bhakṣayamāṇābhyām bhakṣayamāṇebhyaḥ
Ablativebhakṣayamāṇāt bhakṣayamāṇābhyām bhakṣayamāṇebhyaḥ
Genitivebhakṣayamāṇasya bhakṣayamāṇayoḥ bhakṣayamāṇānām
Locativebhakṣayamāṇe bhakṣayamāṇayoḥ bhakṣayamāṇeṣu

Compound bhakṣayamāṇa -

Adverb -bhakṣayamāṇam -bhakṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria