Declension table of ?bhakṣat

Deva

NeuterSingularDualPlural
Nominativebhakṣat bhakṣantī bhakṣatī bhakṣanti
Vocativebhakṣat bhakṣantī bhakṣatī bhakṣanti
Accusativebhakṣat bhakṣantī bhakṣatī bhakṣanti
Instrumentalbhakṣatā bhakṣadbhyām bhakṣadbhiḥ
Dativebhakṣate bhakṣadbhyām bhakṣadbhyaḥ
Ablativebhakṣataḥ bhakṣadbhyām bhakṣadbhyaḥ
Genitivebhakṣataḥ bhakṣatoḥ bhakṣatām
Locativebhakṣati bhakṣatoḥ bhakṣatsu

Adverb -bhakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria