Declension table of ?bhakṣat

Deva

MasculineSingularDualPlural
Nominativebhakṣan bhakṣantau bhakṣantaḥ
Vocativebhakṣan bhakṣantau bhakṣantaḥ
Accusativebhakṣantam bhakṣantau bhakṣataḥ
Instrumentalbhakṣatā bhakṣadbhyām bhakṣadbhiḥ
Dativebhakṣate bhakṣadbhyām bhakṣadbhyaḥ
Ablativebhakṣataḥ bhakṣadbhyām bhakṣadbhyaḥ
Genitivebhakṣataḥ bhakṣatoḥ bhakṣatām
Locativebhakṣati bhakṣatoḥ bhakṣatsu

Compound bhakṣat -

Adverb -bhakṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria