Declension table of ?bhakṣantī

Deva

FeminineSingularDualPlural
Nominativebhakṣantī bhakṣantyau bhakṣantyaḥ
Vocativebhakṣanti bhakṣantyau bhakṣantyaḥ
Accusativebhakṣantīm bhakṣantyau bhakṣantīḥ
Instrumentalbhakṣantyā bhakṣantībhyām bhakṣantībhiḥ
Dativebhakṣantyai bhakṣantībhyām bhakṣantībhyaḥ
Ablativebhakṣantyāḥ bhakṣantībhyām bhakṣantībhyaḥ
Genitivebhakṣantyāḥ bhakṣantyoḥ bhakṣantīnām
Locativebhakṣantyām bhakṣantyoḥ bhakṣantīṣu

Compound bhakṣanti - bhakṣantī -

Adverb -bhakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria