Declension table of ?bhakṣamāṇa

Deva

NeuterSingularDualPlural
Nominativebhakṣamāṇam bhakṣamāṇe bhakṣamāṇāni
Vocativebhakṣamāṇa bhakṣamāṇe bhakṣamāṇāni
Accusativebhakṣamāṇam bhakṣamāṇe bhakṣamāṇāni
Instrumentalbhakṣamāṇena bhakṣamāṇābhyām bhakṣamāṇaiḥ
Dativebhakṣamāṇāya bhakṣamāṇābhyām bhakṣamāṇebhyaḥ
Ablativebhakṣamāṇāt bhakṣamāṇābhyām bhakṣamāṇebhyaḥ
Genitivebhakṣamāṇasya bhakṣamāṇayoḥ bhakṣamāṇānām
Locativebhakṣamāṇe bhakṣamāṇayoḥ bhakṣamāṇeṣu

Compound bhakṣamāṇa -

Adverb -bhakṣamāṇam -bhakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria