Declension table of ?bhakṣamāṇa

Deva

MasculineSingularDualPlural
Nominativebhakṣamāṇaḥ bhakṣamāṇau bhakṣamāṇāḥ
Vocativebhakṣamāṇa bhakṣamāṇau bhakṣamāṇāḥ
Accusativebhakṣamāṇam bhakṣamāṇau bhakṣamāṇān
Instrumentalbhakṣamāṇena bhakṣamāṇābhyām bhakṣamāṇaiḥ bhakṣamāṇebhiḥ
Dativebhakṣamāṇāya bhakṣamāṇābhyām bhakṣamāṇebhyaḥ
Ablativebhakṣamāṇāt bhakṣamāṇābhyām bhakṣamāṇebhyaḥ
Genitivebhakṣamāṇasya bhakṣamāṇayoḥ bhakṣamāṇānām
Locativebhakṣamāṇe bhakṣamāṇayoḥ bhakṣamāṇeṣu

Compound bhakṣamāṇa -

Adverb -bhakṣamāṇam -bhakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria