Declension table of bhakṣa

Deva

MasculineSingularDualPlural
Nominativebhakṣaḥ bhakṣau bhakṣāḥ
Vocativebhakṣa bhakṣau bhakṣāḥ
Accusativebhakṣam bhakṣau bhakṣān
Instrumentalbhakṣeṇa bhakṣābhyām bhakṣaiḥ bhakṣebhiḥ
Dativebhakṣāya bhakṣābhyām bhakṣebhyaḥ
Ablativebhakṣāt bhakṣābhyām bhakṣebhyaḥ
Genitivebhakṣasya bhakṣayoḥ bhakṣāṇām
Locativebhakṣe bhakṣayoḥ bhakṣeṣu

Compound bhakṣa -

Adverb -bhakṣam -bhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria