Declension table of ?bhakṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebhakṣaṇīyā bhakṣaṇīye bhakṣaṇīyāḥ
Vocativebhakṣaṇīye bhakṣaṇīye bhakṣaṇīyāḥ
Accusativebhakṣaṇīyām bhakṣaṇīye bhakṣaṇīyāḥ
Instrumentalbhakṣaṇīyayā bhakṣaṇīyābhyām bhakṣaṇīyābhiḥ
Dativebhakṣaṇīyāyai bhakṣaṇīyābhyām bhakṣaṇīyābhyaḥ
Ablativebhakṣaṇīyāyāḥ bhakṣaṇīyābhyām bhakṣaṇīyābhyaḥ
Genitivebhakṣaṇīyāyāḥ bhakṣaṇīyayoḥ bhakṣaṇīyānām
Locativebhakṣaṇīyāyām bhakṣaṇīyayoḥ bhakṣaṇīyāsu

Adverb -bhakṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria