Declension table of bhakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativebhakṣaṇīyam bhakṣaṇīye bhakṣaṇīyāni
Vocativebhakṣaṇīya bhakṣaṇīye bhakṣaṇīyāni
Accusativebhakṣaṇīyam bhakṣaṇīye bhakṣaṇīyāni
Instrumentalbhakṣaṇīyena bhakṣaṇīyābhyām bhakṣaṇīyaiḥ
Dativebhakṣaṇīyāya bhakṣaṇīyābhyām bhakṣaṇīyebhyaḥ
Ablativebhakṣaṇīyāt bhakṣaṇīyābhyām bhakṣaṇīyebhyaḥ
Genitivebhakṣaṇīyasya bhakṣaṇīyayoḥ bhakṣaṇīyānām
Locativebhakṣaṇīye bhakṣaṇīyayoḥ bhakṣaṇīyeṣu

Compound bhakṣaṇīya -

Adverb -bhakṣaṇīyam -bhakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria