Declension table of bhakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativebhakṣaṇīyaḥ bhakṣaṇīyau bhakṣaṇīyāḥ
Vocativebhakṣaṇīya bhakṣaṇīyau bhakṣaṇīyāḥ
Accusativebhakṣaṇīyam bhakṣaṇīyau bhakṣaṇīyān
Instrumentalbhakṣaṇīyena bhakṣaṇīyābhyām bhakṣaṇīyaiḥ bhakṣaṇīyebhiḥ
Dativebhakṣaṇīyāya bhakṣaṇīyābhyām bhakṣaṇīyebhyaḥ
Ablativebhakṣaṇīyāt bhakṣaṇīyābhyām bhakṣaṇīyebhyaḥ
Genitivebhakṣaṇīyasya bhakṣaṇīyayoḥ bhakṣaṇīyānām
Locativebhakṣaṇīye bhakṣaṇīyayoḥ bhakṣaṇīyeṣu

Compound bhakṣaṇīya -

Adverb -bhakṣaṇīyam -bhakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria