Declension table of ?bhajyamāna

Deva

NeuterSingularDualPlural
Nominativebhajyamānam bhajyamāne bhajyamānāni
Vocativebhajyamāna bhajyamāne bhajyamānāni
Accusativebhajyamānam bhajyamāne bhajyamānāni
Instrumentalbhajyamānena bhajyamānābhyām bhajyamānaiḥ
Dativebhajyamānāya bhajyamānābhyām bhajyamānebhyaḥ
Ablativebhajyamānāt bhajyamānābhyām bhajyamānebhyaḥ
Genitivebhajyamānasya bhajyamānayoḥ bhajyamānānām
Locativebhajyamāne bhajyamānayoḥ bhajyamāneṣu

Compound bhajyamāna -

Adverb -bhajyamānam -bhajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria