Declension table of bhajya

Deva

NeuterSingularDualPlural
Nominativebhajyam bhajye bhajyāni
Vocativebhajya bhajye bhajyāni
Accusativebhajyam bhajye bhajyāni
Instrumentalbhajyena bhajyābhyām bhajyaiḥ
Dativebhajyāya bhajyābhyām bhajyebhyaḥ
Ablativebhajyāt bhajyābhyām bhajyebhyaḥ
Genitivebhajyasya bhajyayoḥ bhajyānām
Locativebhajye bhajyayoḥ bhajyeṣu

Compound bhajya -

Adverb -bhajyam -bhajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria