Declension table of bhajya

Deva

MasculineSingularDualPlural
Nominativebhajyaḥ bhajyau bhajyāḥ
Vocativebhajya bhajyau bhajyāḥ
Accusativebhajyam bhajyau bhajyān
Instrumentalbhajyena bhajyābhyām bhajyaiḥ bhajyebhiḥ
Dativebhajyāya bhajyābhyām bhajyebhyaḥ
Ablativebhajyāt bhajyābhyām bhajyebhyaḥ
Genitivebhajyasya bhajyayoḥ bhajyānām
Locativebhajye bhajyayoḥ bhajyeṣu

Compound bhajya -

Adverb -bhajyam -bhajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria