Declension table of ?bhajitavya

Deva

MasculineSingularDualPlural
Nominativebhajitavyaḥ bhajitavyau bhajitavyāḥ
Vocativebhajitavya bhajitavyau bhajitavyāḥ
Accusativebhajitavyam bhajitavyau bhajitavyān
Instrumentalbhajitavyena bhajitavyābhyām bhajitavyaiḥ bhajitavyebhiḥ
Dativebhajitavyāya bhajitavyābhyām bhajitavyebhyaḥ
Ablativebhajitavyāt bhajitavyābhyām bhajitavyebhyaḥ
Genitivebhajitavyasya bhajitavyayoḥ bhajitavyānām
Locativebhajitavye bhajitavyayoḥ bhajitavyeṣu

Compound bhajitavya -

Adverb -bhajitavyam -bhajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria