Declension table of ?bhajiṣyat

Deva

NeuterSingularDualPlural
Nominativebhajiṣyat bhajiṣyantī bhajiṣyatī bhajiṣyanti
Vocativebhajiṣyat bhajiṣyantī bhajiṣyatī bhajiṣyanti
Accusativebhajiṣyat bhajiṣyantī bhajiṣyatī bhajiṣyanti
Instrumentalbhajiṣyatā bhajiṣyadbhyām bhajiṣyadbhiḥ
Dativebhajiṣyate bhajiṣyadbhyām bhajiṣyadbhyaḥ
Ablativebhajiṣyataḥ bhajiṣyadbhyām bhajiṣyadbhyaḥ
Genitivebhajiṣyataḥ bhajiṣyatoḥ bhajiṣyatām
Locativebhajiṣyati bhajiṣyatoḥ bhajiṣyatsu

Adverb -bhajiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria