Declension table of ?bhajiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhajiṣyamāṇā bhajiṣyamāṇe bhajiṣyamāṇāḥ
Vocativebhajiṣyamāṇe bhajiṣyamāṇe bhajiṣyamāṇāḥ
Accusativebhajiṣyamāṇām bhajiṣyamāṇe bhajiṣyamāṇāḥ
Instrumentalbhajiṣyamāṇayā bhajiṣyamāṇābhyām bhajiṣyamāṇābhiḥ
Dativebhajiṣyamāṇāyai bhajiṣyamāṇābhyām bhajiṣyamāṇābhyaḥ
Ablativebhajiṣyamāṇāyāḥ bhajiṣyamāṇābhyām bhajiṣyamāṇābhyaḥ
Genitivebhajiṣyamāṇāyāḥ bhajiṣyamāṇayoḥ bhajiṣyamāṇānām
Locativebhajiṣyamāṇāyām bhajiṣyamāṇayoḥ bhajiṣyamāṇāsu

Adverb -bhajiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria