Declension table of ?bhajiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhajiṣyamāṇam bhajiṣyamāṇe bhajiṣyamāṇāni
Vocativebhajiṣyamāṇa bhajiṣyamāṇe bhajiṣyamāṇāni
Accusativebhajiṣyamāṇam bhajiṣyamāṇe bhajiṣyamāṇāni
Instrumentalbhajiṣyamāṇena bhajiṣyamāṇābhyām bhajiṣyamāṇaiḥ
Dativebhajiṣyamāṇāya bhajiṣyamāṇābhyām bhajiṣyamāṇebhyaḥ
Ablativebhajiṣyamāṇāt bhajiṣyamāṇābhyām bhajiṣyamāṇebhyaḥ
Genitivebhajiṣyamāṇasya bhajiṣyamāṇayoḥ bhajiṣyamāṇānām
Locativebhajiṣyamāṇe bhajiṣyamāṇayoḥ bhajiṣyamāṇeṣu

Compound bhajiṣyamāṇa -

Adverb -bhajiṣyamāṇam -bhajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria