Declension table of ?bhajiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhajiṣyamāṇaḥ bhajiṣyamāṇau bhajiṣyamāṇāḥ
Vocativebhajiṣyamāṇa bhajiṣyamāṇau bhajiṣyamāṇāḥ
Accusativebhajiṣyamāṇam bhajiṣyamāṇau bhajiṣyamāṇān
Instrumentalbhajiṣyamāṇena bhajiṣyamāṇābhyām bhajiṣyamāṇaiḥ bhajiṣyamāṇebhiḥ
Dativebhajiṣyamāṇāya bhajiṣyamāṇābhyām bhajiṣyamāṇebhyaḥ
Ablativebhajiṣyamāṇāt bhajiṣyamāṇābhyām bhajiṣyamāṇebhyaḥ
Genitivebhajiṣyamāṇasya bhajiṣyamāṇayoḥ bhajiṣyamāṇānām
Locativebhajiṣyamāṇe bhajiṣyamāṇayoḥ bhajiṣyamāṇeṣu

Compound bhajiṣyamāṇa -

Adverb -bhajiṣyamāṇam -bhajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria