Declension table of ?bhajat

Deva

NeuterSingularDualPlural
Nominativebhajat bhajantī bhajatī bhajanti
Vocativebhajat bhajantī bhajatī bhajanti
Accusativebhajat bhajantī bhajatī bhajanti
Instrumentalbhajatā bhajadbhyām bhajadbhiḥ
Dativebhajate bhajadbhyām bhajadbhyaḥ
Ablativebhajataḥ bhajadbhyām bhajadbhyaḥ
Genitivebhajataḥ bhajatoḥ bhajatām
Locativebhajati bhajatoḥ bhajatsu

Adverb -bhajatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria