Declension table of bhajanīya

Deva

NeuterSingularDualPlural
Nominativebhajanīyam bhajanīye bhajanīyāni
Vocativebhajanīya bhajanīye bhajanīyāni
Accusativebhajanīyam bhajanīye bhajanīyāni
Instrumentalbhajanīyena bhajanīyābhyām bhajanīyaiḥ
Dativebhajanīyāya bhajanīyābhyām bhajanīyebhyaḥ
Ablativebhajanīyāt bhajanīyābhyām bhajanīyebhyaḥ
Genitivebhajanīyasya bhajanīyayoḥ bhajanīyānām
Locativebhajanīye bhajanīyayoḥ bhajanīyeṣu

Compound bhajanīya -

Adverb -bhajanīyam -bhajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria