Declension table of ?bhairika

Deva

MasculineSingularDualPlural
Nominativebhairikaḥ bhairikau bhairikāḥ
Vocativebhairika bhairikau bhairikāḥ
Accusativebhairikam bhairikau bhairikān
Instrumentalbhairikeṇa bhairikābhyām bhairikaiḥ bhairikebhiḥ
Dativebhairikāya bhairikābhyām bhairikebhyaḥ
Ablativebhairikāt bhairikābhyām bhairikebhyaḥ
Genitivebhairikasya bhairikayoḥ bhairikāṇām
Locativebhairike bhairikayoḥ bhairikeṣu

Compound bhairika -

Adverb -bhairikam -bhairikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria