Declension table of ?bhairavendra

Deva

MasculineSingularDualPlural
Nominativebhairavendraḥ bhairavendrau bhairavendrāḥ
Vocativebhairavendra bhairavendrau bhairavendrāḥ
Accusativebhairavendram bhairavendrau bhairavendrān
Instrumentalbhairavendreṇa bhairavendrābhyām bhairavendraiḥ bhairavendrebhiḥ
Dativebhairavendrāya bhairavendrābhyām bhairavendrebhyaḥ
Ablativebhairavendrāt bhairavendrābhyām bhairavendrebhyaḥ
Genitivebhairavendrasya bhairavendrayoḥ bhairavendrāṇām
Locativebhairavendre bhairavendrayoḥ bhairavendreṣu

Compound bhairavendra -

Adverb -bhairavendram -bhairavendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria