सुबन्तावली ?भैरवसहस्रनामन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभैरवसहस्रनाम भैरवसहस्रनाम्नी भैरवसहस्रनामानि
सम्बोधनम्भैरवसहस्रनामन् भैरवसहस्रनाम भैरवसहस्रनाम्नी भैरवसहस्रनामानि
द्वितीयाभैरवसहस्रनाम भैरवसहस्रनाम्नी भैरवसहस्रनामानि
तृतीयाभैरवसहस्रनाम्ना भैरवसहस्रनामभ्याम् भैरवसहस्रनामभिः
चतुर्थीभैरवसहस्रनाम्ने भैरवसहस्रनामभ्याम् भैरवसहस्रनामभ्यः
पञ्चमीभैरवसहस्रनाम्नः भैरवसहस्रनामभ्याम् भैरवसहस्रनामभ्यः
षष्ठीभैरवसहस्रनाम्नः भैरवसहस्रनाम्नोः भैरवसहस्रनाम्नाम्
सप्तमीभैरवसहस्रनाम्नि भैरवसहस्रनामनि भैरवसहस्रनाम्नोः भैरवसहस्रनामसु

समास भैरवसहस्रनाम

अव्यय ॰भैरवसहस्रनाम ॰भैरवसहस्रनामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria