Declension table of ?bhairavasaṃhitā

Deva

FeminineSingularDualPlural
Nominativebhairavasaṃhitā bhairavasaṃhite bhairavasaṃhitāḥ
Vocativebhairavasaṃhite bhairavasaṃhite bhairavasaṃhitāḥ
Accusativebhairavasaṃhitām bhairavasaṃhite bhairavasaṃhitāḥ
Instrumentalbhairavasaṃhitayā bhairavasaṃhitābhyām bhairavasaṃhitābhiḥ
Dativebhairavasaṃhitāyai bhairavasaṃhitābhyām bhairavasaṃhitābhyaḥ
Ablativebhairavasaṃhitāyāḥ bhairavasaṃhitābhyām bhairavasaṃhitābhyaḥ
Genitivebhairavasaṃhitāyāḥ bhairavasaṃhitayoḥ bhairavasaṃhitānām
Locativebhairavasaṃhitāyām bhairavasaṃhitayoḥ bhairavasaṃhitāsu

Adverb -bhairavasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria