सुबन्तावली ?भैरवपुराण

Roma

नपुंसकम्एकद्विबहु
प्रथमाभैरवपुराणम् भैरवपुराणे भैरवपुराणानि
सम्बोधनम्भैरवपुराण भैरवपुराणे भैरवपुराणानि
द्वितीयाभैरवपुराणम् भैरवपुराणे भैरवपुराणानि
तृतीयाभैरवपुराणेन भैरवपुराणाभ्याम् भैरवपुराणैः
चतुर्थीभैरवपुराणाय भैरवपुराणाभ्याम् भैरवपुराणेभ्यः
पञ्चमीभैरवपुराणात् भैरवपुराणाभ्याम् भैरवपुराणेभ्यः
षष्ठीभैरवपुराणस्य भैरवपुराणयोः भैरवपुराणानाम्
सप्तमीभैरवपुराणे भैरवपुराणयोः भैरवपुराणेषु

समास भैरवपुराण

अव्यय ॰भैरवपुराणम् ॰भैरवपुराणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria