Declension table of ?bhairavaprasāda

Deva

MasculineSingularDualPlural
Nominativebhairavaprasādaḥ bhairavaprasādau bhairavaprasādāḥ
Vocativebhairavaprasāda bhairavaprasādau bhairavaprasādāḥ
Accusativebhairavaprasādam bhairavaprasādau bhairavaprasādān
Instrumentalbhairavaprasādena bhairavaprasādābhyām bhairavaprasādaiḥ bhairavaprasādebhiḥ
Dativebhairavaprasādāya bhairavaprasādābhyām bhairavaprasādebhyaḥ
Ablativebhairavaprasādāt bhairavaprasādābhyām bhairavaprasādebhyaḥ
Genitivebhairavaprasādasya bhairavaprasādayoḥ bhairavaprasādānām
Locativebhairavaprasāde bhairavaprasādayoḥ bhairavaprasādeṣu

Compound bhairavaprasāda -

Adverb -bhairavaprasādam -bhairavaprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria