सुबन्तावली ?भैरवप्रादुर्भावनाटक

Roma

नपुंसकम्एकद्विबहु
प्रथमाभैरवप्रादुर्भावनाटकम् भैरवप्रादुर्भावनाटके भैरवप्रादुर्भावनाटकानि
सम्बोधनम्भैरवप्रादुर्भावनाटक भैरवप्रादुर्भावनाटके भैरवप्रादुर्भावनाटकानि
द्वितीयाभैरवप्रादुर्भावनाटकम् भैरवप्रादुर्भावनाटके भैरवप्रादुर्भावनाटकानि
तृतीयाभैरवप्रादुर्भावनाटकेन भैरवप्रादुर्भावनाटकाभ्याम् भैरवप्रादुर्भावनाटकैः
चतुर्थीभैरवप्रादुर्भावनाटकाय भैरवप्रादुर्भावनाटकाभ्याम् भैरवप्रादुर्भावनाटकेभ्यः
पञ्चमीभैरवप्रादुर्भावनाटकात् भैरवप्रादुर्भावनाटकाभ्याम् भैरवप्रादुर्भावनाटकेभ्यः
षष्ठीभैरवप्रादुर्भावनाटकस्य भैरवप्रादुर्भावनाटकयोः भैरवप्रादुर्भावनाटकानाम्
सप्तमीभैरवप्रादुर्भावनाटके भैरवप्रादुर्भावनाटकयोः भैरवप्रादुर्भावनाटकेषु

समास भैरवप्रादुर्भावनाटक

अव्यय ॰भैरवप्रादुर्भावनाटकम् ॰भैरवप्रादुर्भावनाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria