सुबन्तावली ?भैरवनाथतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाभैरवनाथतन्त्रम् भैरवनाथतन्त्रे भैरवनाथतन्त्राणि
सम्बोधनम्भैरवनाथतन्त्र भैरवनाथतन्त्रे भैरवनाथतन्त्राणि
द्वितीयाभैरवनाथतन्त्रम् भैरवनाथतन्त्रे भैरवनाथतन्त्राणि
तृतीयाभैरवनाथतन्त्रेण भैरवनाथतन्त्राभ्याम् भैरवनाथतन्त्रैः
चतुर्थीभैरवनाथतन्त्राय भैरवनाथतन्त्राभ्याम् भैरवनाथतन्त्रेभ्यः
पञ्चमीभैरवनाथतन्त्रात् भैरवनाथतन्त्राभ्याम् भैरवनाथतन्त्रेभ्यः
षष्ठीभैरवनाथतन्त्रस्य भैरवनाथतन्त्रयोः भैरवनाथतन्त्राणाम्
सप्तमीभैरवनाथतन्त्रे भैरवनाथतन्त्रयोः भैरवनाथतन्त्रेषु

समास भैरवनाथतन्त्र

अव्यय ॰भैरवनाथतन्त्रम् ॰भैरवनाथतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria