Declension table of ?bhairavanāmāvalī

Deva

FeminineSingularDualPlural
Nominativebhairavanāmāvalī bhairavanāmāvalyau bhairavanāmāvalyaḥ
Vocativebhairavanāmāvali bhairavanāmāvalyau bhairavanāmāvalyaḥ
Accusativebhairavanāmāvalīm bhairavanāmāvalyau bhairavanāmāvalīḥ
Instrumentalbhairavanāmāvalyā bhairavanāmāvalībhyām bhairavanāmāvalībhiḥ
Dativebhairavanāmāvalyai bhairavanāmāvalībhyām bhairavanāmāvalībhyaḥ
Ablativebhairavanāmāvalyāḥ bhairavanāmāvalībhyām bhairavanāmāvalībhyaḥ
Genitivebhairavanāmāvalyāḥ bhairavanāmāvalyoḥ bhairavanāmāvalīnām
Locativebhairavanāmāvalyām bhairavanāmāvalyoḥ bhairavanāmāvalīṣu

Compound bhairavanāmāvali - bhairavanāmāvalī -

Adverb -bhairavanāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria