सुबन्तावली ?भैरवकारक

Roma

पुमान्एकद्विबहु
प्रथमाभैरवकारकः भैरवकारकौ भैरवकारकाः
सम्बोधनम्भैरवकारक भैरवकारकौ भैरवकारकाः
द्वितीयाभैरवकारकम् भैरवकारकौ भैरवकारकान्
तृतीयाभैरवकारकेण भैरवकारकाभ्याम् भैरवकारकैः भैरवकारकेभिः
चतुर्थीभैरवकारकाय भैरवकारकाभ्याम् भैरवकारकेभ्यः
पञ्चमीभैरवकारकात् भैरवकारकाभ्याम् भैरवकारकेभ्यः
षष्ठीभैरवकारकस्य भैरवकारकयोः भैरवकारकाणाम्
सप्तमीभैरवकारके भैरवकारकयोः भैरवकारकेषु

समास भैरवकारक

अव्यय ॰भैरवकारकम् ॰भैरवकारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria