सुबन्तावली ?भैरवार्चनकल्पलता

Roma

स्त्रीएकद्विबहु
प्रथमाभैरवार्चनकल्पलता भैरवार्चनकल्पलते भैरवार्चनकल्पलताः
सम्बोधनम्भैरवार्चनकल्पलते भैरवार्चनकल्पलते भैरवार्चनकल्पलताः
द्वितीयाभैरवार्चनकल्पलताम् भैरवार्चनकल्पलते भैरवार्चनकल्पलताः
तृतीयाभैरवार्चनकल्पलतया भैरवार्चनकल्पलताभ्याम् भैरवार्चनकल्पलताभिः
चतुर्थीभैरवार्चनकल्पलतायै भैरवार्चनकल्पलताभ्याम् भैरवार्चनकल्पलताभ्यः
पञ्चमीभैरवार्चनकल्पलतायाः भैरवार्चनकल्पलताभ्याम् भैरवार्चनकल्पलताभ्यः
षष्ठीभैरवार्चनकल्पलतायाः भैरवार्चनकल्पलतयोः भैरवार्चनकल्पलतानाम्
सप्तमीभैरवार्चनकल्पलतायाम् भैरवार्चनकल्पलतयोः भैरवार्चनकल्पलतासु

अव्यय ॰भैरवार्चनकल्पलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria