Declension table of bhairavānanda

Deva

MasculineSingularDualPlural
Nominativebhairavānandaḥ bhairavānandau bhairavānandāḥ
Vocativebhairavānanda bhairavānandau bhairavānandāḥ
Accusativebhairavānandam bhairavānandau bhairavānandān
Instrumentalbhairavānandena bhairavānandābhyām bhairavānandaiḥ bhairavānandebhiḥ
Dativebhairavānandāya bhairavānandābhyām bhairavānandebhyaḥ
Ablativebhairavānandāt bhairavānandābhyām bhairavānandebhyaḥ
Genitivebhairavānandasya bhairavānandayoḥ bhairavānandānām
Locativebhairavānande bhairavānandayoḥ bhairavānandeṣu

Compound bhairavānanda -

Adverb -bhairavānandam -bhairavānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria