Declension table of bhairavāṣṭamī

Deva

FeminineSingularDualPlural
Nominativebhairavāṣṭamī bhairavāṣṭamyau bhairavāṣṭamyaḥ
Vocativebhairavāṣṭami bhairavāṣṭamyau bhairavāṣṭamyaḥ
Accusativebhairavāṣṭamīm bhairavāṣṭamyau bhairavāṣṭamīḥ
Instrumentalbhairavāṣṭamyā bhairavāṣṭamībhyām bhairavāṣṭamībhiḥ
Dativebhairavāṣṭamyai bhairavāṣṭamībhyām bhairavāṣṭamībhyaḥ
Ablativebhairavāṣṭamyāḥ bhairavāṣṭamībhyām bhairavāṣṭamībhyaḥ
Genitivebhairavāṣṭamyāḥ bhairavāṣṭamyoḥ bhairavāṣṭamīnām
Locativebhairavāṣṭamyām bhairavāṣṭamyoḥ bhairavāṣṭamīṣu

Compound bhairavāṣṭami - bhairavāṣṭamī -

Adverb -bhairavāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria